5. Pilindavacchatthera-apadānaṃ

55. “Nibbute lokanāthamhi, sumedhe aggapuggale;
pasannacitto sumano, thūpapūjaṃ akāsahaṃ.
56. “Ye ca khīṇāsavā tattha, chaḷabhiññā mahiddhikā;
tehaṃ tattha samānetvā, saṅghabhattaṃ akāsahaṃ.
57. “Sumedhassa bhagavato, upaṭṭhāko tadā ahu;
sumedho nāma nāmena, anumodittha so tadā.
58. “Tena cittappasādena, vimānaṃ upapajjahaṃ;
chaḷāsītisahassāni, accharāyo ramiṃsu me.
59. “Mameva anuvattanti, sabbakāmehi tā sadā;
aññe deve abhibhomi, puññakammassidaṃ phalaṃ.
60. “Pañcavīsatikappamhi, varuṇo nāma khattiyo;
visuddhabhojano [susuddhabhojano (sī.)] āsiṃ, cakkavattī ahaṃ tadā.
61. “Na te bījaṃ pavapanti, napi nīyanti naṅgalā;
akaṭṭhapākimaṃ sāliṃ, paribhuñjanti mānusā.
62. “Tattha rajjaṃ karitvāna, devattaṃ puna gacchahaṃ;
tadāpi edisā mayhaṃ, nibbattā bhogasampadā.
63. “Na maṃ mittā amittā vā, hiṃsanti sabbapāṇino;
sabbesampi piyo homi, puññakammassidaṃ phalaṃ.
64. “Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, gandhālepassidaṃ phalaṃ.
65. “Imasmiṃ bhaddake kappe, eko āsiṃ janādhipo;
mahānubhāvo rājāhaṃ [rājīsi (syā. ka.)], cakkavattī mahabbalo.
66. “Sohaṃ pañcasu sīlesu, ṭhapetvā janataṃ bahuṃ;
pāpetvā sugatiṃyeva, devatānaṃ piyo ahuṃ.
67. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pilindavaccho [pilindivaccho (sī.)] thero imā gāthāyo abhāsitthāti.

Pilindavacchattherassāpadānaṃ pañcamaṃ.