6. Rāhulatthera-apadānaṃ

68. “Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
sattabhūmamhi pāsāde, ādāsaṃ santhariṃ ahaṃ.
69. “Khīṇāsavasahassehi, parikiṇṇo mahāmuni;
upāgami gandhakuṭiṃ, dvipadindo [dipadindo (sī. syā.)] narāsabho.
70. “Virocento [virocayaṃ (syā.)] gandhakuṭiṃ, devadevo narāsabho;
bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
71. “‘Yenāyaṃ jotitā seyyā, ādāsova susanthato;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
72. “‘Soṇṇamayā rūpimayā, atho veḷuriyāmayā;
nibbattissanti pāsādā, ye keci manaso piyā.
73. “‘Catusaṭṭhikkhattuṃ devindo, devarajjaṃ karissati;
sahassakkhattuṃ cakkavattī, bhavissati anantarā.
74. “‘Ekavīsatikappamhi, vimalo nāma khattiyo;
cāturanto vijitāvī, cakkavattī bhavissati.
75. “‘Nagaraṃ reṇuvatī nāma, iṭṭhakāhi sumāpitaṃ;
āyāmato tīṇi sataṃ, caturassasamāyutaṃ.
76. “‘Sudassano nāma pāsādo, vissakammena māpito [visukammena
māpito (ka.), vissakammena nimmito (sī.)];
kūṭāgāravarūpeto, sattaratanabhūsito.
77. “‘Dasasaddāvivittaṃ taṃ [avivittaṃ (sī.)], vijjādharasamākulaṃ;
sudassanaṃva nagaraṃ, devatānaṃ bhavissati.
78. “‘Pabhā niggacchate tassa, uggacchanteva sūriye;
virocessati taṃ niccaṃ, samantā aṭṭhayojanaṃ.
79. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
80. “‘Tusitā so cavitvāna, sukkamūlena codito;
gotamassa bhagavato, atrajo so bhavissati.
81. “‘Sace vaseyya [sacā’vaseyya (?)] Agāraṃ, cakkavattī bhaveyya so;
aṭṭhānametaṃ yaṃ tādī, agāre ratimajjhagā.
82. “‘Nikkhamitvā agāramhā, pabbajissati subbato;
rāhulo nāma nāmena, arahā so bhavissati’.
83. “Kikīva aṇḍaṃ rakkheyya, cāmarī viya vāladhiṃ;
nipako sīlasampanno, mamaṃ rakkhi mahāmuni [evaṃ rakkhiṃ mahāmuni (sī. ka.), mamaṃ dakkhi mahāmuni (syā.)].
84. “Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
sabbāsave pariññāya, viharāmi anāsavo.
85. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo abhāsitthāti.

Rāhulattherassāpadānaṃ chaṭṭhaṃ.