7. Upasenavaṅgantaputtatthera-apadānaṃ

86. “Padumuttaraṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;
pabbhāramhi nisīdantaṃ, upagacchiṃ naruttamaṃ.
87. “Kaṇikārapupphaṃ [kaṇikāraṃ pupphitaṃ (sī. syā.)] disvā, vaṇṭe chetvānahaṃ tadā;
alaṅkaritvā chattamhi, buddhassa abhiropayiṃ.
88. “Piṇḍapātañca pādāsiṃ, paramannaṃ subhojanaṃ;
buddhena navame tattha, samaṇe aṭṭha bhojayiṃ.
89. “Anumodi mahāvīro, sayambhū aggapuggalo;
iminā chattadānena, paramannapavecchanā.
90. “Tena cittappasādena, sampattimanubhossasi;
chattiṃsakkhattuṃ devindo, devarajjaṃ karissati.
91. “Ekavīsatikkhattuñca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
92. “Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati [yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ. Kappeto satasahasse, esa buddho bhavissati. (Ka.)].
93. “Sāsane dibbamānamhi, manussattaṃ gamissati;
tassa dhammesu dāyādo, oraso dhammanimmito.
94. “Upasenoti nāmena, hessati satthu sāvako;
[idaṃ pādadvayaṃ theragāthā-aṭṭhakathāyameva dissati] samantapāsādikattā, aggaṭṭhāne ṭhapessati
[Idaṃ pādadvayaṃ theragāthā-aṭṭhakathāyameva dissati].
95. “Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;
dhāremi antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ [savāhiniṃ (?)].
96. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero imā gāthāyo abhāsitthāti.

Upasenavaṅgantaputtattherassāpadānaṃ sattamaṃ.

Tatiyabhāṇavāraṃ.