8. Raṭṭhapālatthera-apadānaṃ

97. “Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
varanāgo mayā dinno, īsādanto urūḷhavā.
98. “Setacchatto pasobhito, sakappano sahatthipo;
agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.
99. “Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;
mahoghadānaṃ [mahābhattaṃ (sī.), mahoghañca (ka.), mahādānaṃ (?)] Karitvāna, niyyādesiṃ mahesino.
100. “Anumodi mahāvīro, sayambhū aggapuggalo;
sabbe jane hāsayanto, desesi amataṃ padaṃ.
101. “Taṃ me buddho viyākāsi, jalajuttaranāmako;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
102. “‘Catupaññāsasahassāni, pāsāde kārayī ayaṃ;
kathayissāmi vipākaṃ, suṇotha mama bhāsato.
103. “‘Aṭṭhārasasahassāni, kūṭāgārā bhavissare;
byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.
104. “‘Paññāsakkhattuṃ devindo, devarajjaṃ karissati;
aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.
105. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
106. “‘Devalokā cavitvāna, sukkamūlena codito;
aḍḍhe kule mahābhoge, nibbattissati tāvade.
107. “‘So pacchā pabbajitvāna, sukkamūlena codito;
raṭṭhapāloti nāmena, hessati satthu sāvako.
108. “‘Padhānapahitatto so, upasanto nirūpadhi;
sabbāsave pariññāya, nibbāyissatināsavo’.
109. “Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;
kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.
110. “Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
111. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti.

Raṭṭhapālattherassāpadānaṃ aṭṭhamaṃ.