9. Sopākatthera-apadānaṃ

112. “Pabbhāraṃ sodhayantassa [sevayantassa (sī. ka.)], vipine pabbatuttame;
siddhattho nāma bhagavā, āgacchi mama santikaṃ.
113. “Buddhaṃ upagataṃ disvā, lokajeṭṭhassa tādino;
santharaṃ santharitvāna [paññapetvāna (syā. aṭṭha)], pupphāsanamadāsahaṃ.
114. “Pupphāsane nisīditvā, siddhattho lokanāyako;
mamañca gatimaññāya, aniccatamudāhari.
115. “‘Aniccā vata saṅkhārā, uppādavayadhammino;
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’.
116. “Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;
nabhaṃ abbhuggami vīro, haṃsarājāva ambare.
117. “Sakaṃ diṭṭhiṃ jahitvāna, bhāvayāniccasaññahaṃ;
ekāhaṃ bhāvayitvāna, tattha kālaṃ kato ahaṃ.
118. “Dve sampattī anubhotvā, sukkamūlena codito;
pacchime bhave sampatte, sapākayonupāgamiṃ.
119. “Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
120. “Āraddhavīriyo pahitatto, sīlesu susamāhito;
tosetvāna mahānāgaṃ, alatthaṃ upasampadaṃ.
121. “Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
122. “Catunnavutito kappe, yaṃ saññaṃ bhāvayiṃ tadā;
taṃ saññaṃ bhāvayantassa, patto me āsavakkhayo.
123. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sopāko thero imā gāthāyo abhāsitthāti.

Sopākattherassāpadānaṃ navamaṃ.