10. Sumaṅgalatthera-apadānaṃ

124. “Āhutiṃ yiṭṭhukāmohaṃ, paṭiyādetvāna bhojanaṃ;
brāhmaṇe paṭimānento, visāle māḷake ṭhito.
125. “Athaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;
sabbalokavinetāraṃ, sayambhuṃ aggapuggalaṃ.
126. “Bhagavantaṃ jutimantaṃ, sāvakehi purakkhataṃ;
ādiccamiva rocantaṃ, rathiyaṃ paṭipannakaṃ.
127. “Añjaliṃ paggahetvāna, sakaṃ cittaṃ pasādayiṃ;
manasāva nimantesiṃ, ‘āgacchatu mahāmuni’.
128. “Mama saṅkappamaññāya, satthā loke anuttaro;
khīṇāsavasahassehi, mama dvāraṃ upāgami.
129. “Namo te purisājañña, namo te purisuttama;
pāsādaṃ abhirūhitvā, sīhāsane nisīdataṃ [nisīda tvaṃ (sī.)].
130. “Danto dantaparivāro, tiṇṇo tārayataṃ varo;
pāsādaṃ abhirūhitvā, nisīdi pavarāsane.
131. “Yaṃ me atthi sake gehe, āmisaṃ paccupaṭṭhitaṃ;
tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.
132. “Pasannacitto sumano, vedajāto katañjalī;
buddhaseṭṭhaṃ namassāmi, aho buddhassuḷāratā.
133. “Aṭṭhannaṃ payirūpāsataṃ, bhuñjaṃ khīṇāsavā bahū;
tuyheveso ānubhāvo, saraṇaṃ taṃ upemahaṃ.
134. “Piyadassī ca bhagavā, lokajeṭṭho narāsabho;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
135. “‘Yo so saṅghaṃ abhojesi, ujubhūtaṃ samāhitaṃ;
tathāgatañca sambuddhaṃ, suṇātha mama bhāsato.
136. “‘Sattavīsatikkhattuṃ so, devarajjaṃ karissati;
sakakammābhiraddho so, devaloke ramissati.
137. “‘Dasa aṭṭha cakkhattuṃ [dasañcaṭṭhakkhatthuṃ (sī.), dasa caṭṭhakkhattuṃ (syā.)] so, cakkavattī bhavissati;
pathabyā rajjaṃ pañcasataṃ, vasudhaṃ āvasissati’.
138. “Araññavanamoggayha, kānanaṃ byagghasevitaṃ;
padhānaṃ padahitvāna, kilesā jhāpitā mayā.
139. “Aṭṭhārase kappasate, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhattadānassidaṃ phalaṃ.
140. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.

Sumaṅgalattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ–
Sīhāsanī ekathambhī, nando ca cūḷapanthako;
pilindarāhulo ceva, vaṅganto raṭṭhapālako.
Sopāko maṅgalo ceva, daseva dutiye vagge;
satañca aṭṭhatiṃsa ca, gāthā cettha pakāsitā.

Sīhāsaniyavaggo dutiyo.