3. Subhūtivaggo

1. Subhūtitthera-apadānaṃ

1. “Himavantassāvidūre nisabho nāma pabbato;
assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
2. “Kosiyo nāma nāmena, jaṭilo uggatāpano;
ekākiyo [ekākiko (ka.)] adutiyo, vasāmi nisabhe tadā.
3. “Phalaṃ mūlañca paṇṇañca, na bhuñjāmi ahaṃ tadā;
pavattaṃva supātāhaṃ [pavattapaṇḍupattāni (sī.)], upajīvāmi tāvade.
4. “Nāhaṃ kopemi ājīvaṃ, cajamānopi jīvitaṃ;
ārādhemi sakaṃ cittaṃ, vivajjemi anesanaṃ.
5. “Rāgūpasaṃhitaṃ cittaṃ, yadā uppajjate mama;
sayaṃva paccavekkhāmi, ekaggo taṃ damemahaṃ.
6. “‘Rajjase rajjanīye ca, dussanīye ca dussase;
muyhase mohanīye ca, nikkhamassu vanā tuvaṃ.
7. “‘Visuddhānaṃ ayaṃ vāso, nimmalānaṃ tapassinaṃ;
mā kho visuddhaṃ dūsesi, nikkhamassu vanā tuvaṃ.
8. “‘Agāriko bhavitvāna, yadā puttaṃ [sadāyuttaṃ (sī.), yadāyuttaṃ (syā.)], labhissasi;
ubhopi mā virādhesi, nikkhamassu vanā tuvaṃ.
9. “‘Chavālātaṃ yathā kaṭṭhaṃ, na kvaci kiccakārakaṃ;
neva gāme araññe vā, na hi taṃ kaṭṭhasammataṃ.
10. “‘Chavālātūpamo tvaṃsi, na gihī nāpi saññato;
ubhato muttako ajja, nikkhamassu vanā tuvaṃ.
11. “‘Siyā nu kho tava etaṃ, ko pajānāti te idaṃ;
saddhādhuraṃ vahisi [saddhādhuraṃ jahasi (sī.), sīghaṃ dhuraṃ vahisi (syā.)] me, kosajjabahulāya ca.
12. “‘Jigucchissanti taṃ viññū, asuciṃ nāgariko yathā;
ākaḍḍhitvāna isayo, codayissanti taṃ sadā.
13. “‘Taṃ viññū pavadissanti, samatikkantasāsanaṃ;
saṃvāsaṃ alabhanto hi, kathaṃ jīvihisi [jīvissasi (sī.)] tuvaṃ.
14. “‘Tidhāpabhinnaṃ mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;
balī nāgo upagantvā, yūthā nīharate gajaṃ.
15. “‘Yūthā vinissaṭo santo, sukhaṃ sātaṃ na vindati;
dukkhito vimano hoti, pajjhāyanto pavedhati.
16. “‘Tatheva jaṭilā tampi, nīharissanti dummatiṃ;
tehi tvaṃ nissaṭo santo, sukhaṃ sātaṃ na lacchasi.
17. “‘Divā vā yadi vā rattiṃ, sokasallasamappito;
ḍayhasi pariḷāhena, gajo yūthāva nissaṭo.
18. “‘Jātarūpaṃ yathā kūṭaṃ, neva jhāyati [yāyati (syā.)] katthaci;
tathā sīlavihīno tvaṃ, na jhāyissasi [yārissati (syā.)] katthaci.
19. “‘Agāraṃ vasamānopi, kathaṃ jīvihisi tuvaṃ;
mattikaṃ pettikañcāpi, natthi te nihitaṃ dhanaṃ.
20. “‘Sayaṃ kammaṃ karitvāna, gatte sedaṃ pamocayaṃ;
evaṃ jīvihisi gehe, sādhu te taṃ na ruccati.
21. “‘Evāhaṃ tattha vāremi, saṃkilesagataṃ manaṃ;
nānādhammakathaṃ katvā, pāpā cittaṃ nivārayiṃ’.
22. “Evaṃ me viharantassa, appamādavihārino;
tiṃsavassasahassāni, vipine me atikkamuṃ.
23. “Appamādarataṃ disvā, uttamatthaṃ gavesakaṃ;
padumuttarasambuddho, āgacchi mama santikaṃ.
24. “Timbarūsakavaṇṇābho appameyyo anūpamo;
rūpenāsadiso buddho, ākāse caṅkamī tadā.
25. “Suphullo sālarājāva, vijjūvabbhaghanantare;
ñāṇenāsadiso buddho, ākāse caṅkamī tadā.
26. “Sīharājā vasambhīto [chambhito (ka.)],
gajarājāva dappito [dammito (ka.)];
lāsito [abhīto (syā.)] byaggharājāva, ākāse caṅkamī tadā.
27. “Siṅgīnikkhasavaṇṇābho, khadiraṅgārasannibho;
maṇi yathā jotiraso, ākāse caṅkamī tadā.
28. “Visuddhakelāsanibho puṇṇamāyeva candimā;
majjhanhikeva [majjhantikeva (sabbattha)] sūriyo, ākāse caṅkamī tadā.
29. “Disvā nabhe caṅkamantaṃ, evaṃ cintesahaṃ tadā;
‘devo nu kho ayaṃ satto, udāhu manujo ayaṃ.
30. “‘Na me suto vā diṭṭho vā, mahiyā ediso naro;
api mantapadaṃ atthi, ayaṃ satthā bhavissati’.
31. “Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;
nānāpupphañca gandhañca, sannipātesahaṃ [sannipātetvāhaṃ (sī.)] tadā.
32. “Pupphāsanaṃ paññapetvā, sādhucittaṃ manoramaṃ;
narasārathinaṃ aggaṃ, idaṃ vacanamabraviṃ.
33. “‘Idaṃ me āsanaṃ vīra, paññattaṃ tavanucchavaṃ;
hāsayanto mamaṃ cittaṃ, nisīda kusumāsane’.
34. “Nisīdi tattha bhagavā, asambhītova [achambhitova (ka.)] kesarī;
sattarattindivaṃ buddho, pavare kusumāsane.
35. “Namassamāno aṭṭhāsiṃ, sattarattindivaṃ ahaṃ;
vuṭṭhahitvā samādhimhā, satthā loke anuttaro;
mama kammaṃ pakittento, idaṃ vacanamabravi.
36. “‘Bhāvehi buddhānussatiṃ, bhāvanānamanuttaraṃ;
imaṃ satiṃ bhāvayitvā, pūrayissasi mānasaṃ.
37. “‘Tiṃsakappasahassāni, devaloke ramissasi;
asītikkhattuṃ devindo, devarajjaṃ karissasi;
sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi.
38. “‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
anubhossasi taṃ sabbaṃ, buddhānussatiyā phalaṃ.
39. “‘Bhavābhave saṃsaranto, mahābhogaṃ labhissasi;
bhoge te ūnatā natthi, buddhānussatiyā phalaṃ.
40. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
41. “‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;
gotamassa bhagavato, sāsane pabbajissasi.
42. “‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
subhūti nāma nāmena, hessati satthu sāvako.
43. “‘Bhikkhusaṅghe nisīditvā, dakkhiṇeyyaguṇamhi taṃ;
tathāraṇavihāre ca, dvīsu agge ṭhapessati’.
44. “Idaṃ vatvāna sambuddho, jalajuttamanāmako;
nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
45. “Sāsito lokanāthena, namassitvā tathāgataṃ;
sadā bhāvemi mudito, buddhānussatimuttamaṃ.
46. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsaṃ agacchahaṃ.
47. “Asītikkhattuṃ devindo, devarajjamakārayiṃ;
sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ.
48. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
anubhomi susampattiṃ, buddhānussatiyā phalaṃ.
49. “Bhavābhave saṃsaranto, mahābhogaṃ labhāmahaṃ;
bhoge me ūnatā natthi, buddhānussatiyā phalaṃ.
50. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhānussatiyā phalaṃ.
51. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti.

Subhūtittherassāpadānaṃ paṭhamaṃ.