2. Upavānatthera-apadānaṃ

52. “Padumuttaro nāma jino, sabbadhammāna pāragū;
jalitvā aggikkhandhova, sambuddho parinibbuto.
53. “Mahājanā samāgamma, pūjayitvā tathāgataṃ;
citaṃ katvāna sukataṃ, sarīraṃ abhiropayuṃ.
54. “Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;
sadevamānusā sabbe, buddhathūpaṃ akaṃsu te.
55. “Paṭhamā kañcanamayā, dutiyāsi maṇīmayā;
tatiyā rūpiyamayā, catutthī phalikāmayā.
56. “Tathā [tattha (syā. ka.)] pañcamiyā bhūmi [nemi (sī.)], lohitaṅgamayā ahu;
chaṭṭhā masāragallassa, sabbaratanamayūpari.
57. “Jaṅghā maṇimayā āsi, vedikā ratanamayā;
sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.
58. “Devā tattha samāgantvā, ekato mantayuṃ tadā;
mayampi thūpaṃ kassāma, lokanāthassa tādino.
59. “Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;
imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ.
60. “Devā sattahi ratnehi [sattaratanehi (sī.)], aññaṃ vaḍḍhesu yojanaṃ;
thūpo dviyojanubbedho, timiraṃ byapahanti so.
61. “Nāgā tattha samāgantvā, ekato mantayuṃ tadā;
manussā ceva devā ca, buddhathūpaṃ akaṃsu te.
62. “Mā no pamattā assumha [assumhā (sī. syā.), āsimhā (?)], Appamattā sadevakā;
mayampi thūpaṃ kassāma, lokanāthassa tādino.
63. “Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;
ekato sannipātetvā, buddhathūpaṃ achādayuṃ.
64. “Sabbaṃ maṇimayaṃ āsi, tāvatā buddhacetiyaṃ;
tiyojanasamubbiddhaṃ [tīṇi yojanamubbiddhaṃ (sī. ka.)], ālokakaraṇaṃ tadā.
65. “Garuḷā ca samāgantvā, ekato mantayuṃ tadā;
manussā devā nāgā ca, buddhathūpaṃ akaṃsu te.
66. “‘Mā no pamattā assumha, appamattā sadevakā;
mayampi thūpaṃ kassāma, lokanāthassa tādino’.
67. “Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ [sabbamaṇimayaṃ thūpe, akaruttarakañcukaṃ (sī.)];
yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.
68. “Catuyojanamubbiddho, buddhathūpo virocati;
obhāseti disā sabbā, sataraṃsīva uggato.
69. “Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;
manussā ceva devā ca, nāgā ca garuḷā tathā;
paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ.
70. “‘Mā no pamattā assumha, appamattā sadevakā;
mayampi thūpaṃ kassāma, lokanāthassa tādino;
ratanehi chādessāma, āyataṃ buddhacetiyaṃ’.
71. “Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;
pañcayojanamubbiddho, thūpo obhāsate tadā.
72. “Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;
manussā devā nāgā ca, garuḷā kumbha-aṇḍakā.
73. “Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;
‘mā no pamattā assumha, appamattā sadevakā.
74. “‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;
phalikāhi chādessāma, āyataṃ buddhacetiyaṃ’.
75. “Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;
cha yojanāni ubbiddho, thūpo obhāsate tadā.
76. “Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;
‘manujā devatā nāgā, garuḷā kumbhayakkhakā.
77. “‘Sabbekaṃsu buddhathūpaṃ, mayamettha akārakā;
mayampi thūpaṃ kassāma, lokanāthassa tādino’.
78. “Vediyo satta katvāna, chattamāropayiṃsu te;
sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.
79. “Sattayojanamubbiddho, thūpo obhāsate tadā;
rattindivā na ñāyanti, āloko hoti [ālokā honti (syā. ka.)] sabbadā.
80. “Abhibhonti na tassābhā, candasūrā satārakā;
samantā yojanasate, padīpopi na pajjali.
81. “Tena kālena ye keci, thūpaṃ pūjenti mānusā;
na te thūpamāruhanti, ambare ukkhipanti te.
82. “Devehi ṭhapito yakkho, abhisammatanāmako;
dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttari.
83. “Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;
evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.
84. “Viruddhā [visaddhā (sī.)] ye pāvacane, pasannā ye ca sāsane;
pāṭiheraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.
85. “Nagare haṃsavatiyā, ahosiṃ bhatako [varako (syā. ka.)] tadā;
āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.
86. “‘Uḷāro bhagavā heso, yassa dhātudharedisaṃ;
imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare [kubbantanappakaṃ (sī.)].
87. “‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;
tassa dhammesu dāyādo, bhavissāmi anāgate’.
88. “Sudhotaṃ rajakenāhaṃ, uttareyyapaṭaṃ mama;
veḷagge ālagetvāna, dhajaṃ ukkhipimambare.
89. “Abhisammatako gayha, ambarehāsi me dhajaṃ;
vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.
90. “Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;
taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.
91. “So me kathesi ānanda, pītisañjananaṃ mama;
‘tassa dhajassa vipākaṃ, anubhossasi sabbadā.
92. “‘Hatthī assā rathā pattī, senā ca caturaṅginī;
parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
93. “‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;
parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
94. “‘Chaḷāsītisahassāni, nāriyo samalaṅkatā;
vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.
95. “‘Aḷārapamhā hasulā, susaññā tanumajjhimā;
parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
96. “‘Tiṃsakappasahassāni, devaloke ramissasi;
asītikkhattuṃ devindo, devarajjaṃ karissasi.
97. “‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissasi;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
98. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
99. “‘Devalokā cavitvāna, sukkamūlena codito;
puññakammena saṃyutto, brahmabandhu bhavissasi.
100. “‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;
gotamassa bhagavato, sāsane pabbajissasi.
101. “‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
upavānoti nāmena, hessasi satthu sāvako’.
102. “Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
sumutto saravegova kilese jhāpayī mama.
103. “Cakkavattissa santassa, catudīpissarassa me;
tiyojanāni samantā, ussīsanti dhajā sadā.
104. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.
105. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā upavāno thero imā gāthāyo abhāsitthāti.

Upavānattherassāpadānaṃ dutiyaṃ.