3. Tisaraṇagamaniyatthera-apadānaṃ

106. “Nagare candavatiyā [bandhumatiyā (aṭṭha.)], mātu-upaṭṭhāko [mātupaṭṭhāyako (sī.), mātupaṭṭhānako (syā.)] ahuṃ;
andhā mātā pitā mayhaṃ, te posemi ahaṃ tadā.
107. “Rahogato nisīditvā, evaṃ cintesahaṃ tadā;
posento mātāpitaro, pabbajjaṃ na labhāmahaṃ.
108. “Mahandhakārapihitā [tamandhakārapihitā (syā.)], tividhaggīhi ḍayhare;
etādise bhave [bhaye (sī.)] jāte, natthi koci vināyako.
109. “Buddho loke samuppanno, dippati [dibbati (ka.)] [jinasāsanaṃ (sī.)] dāni sāsanaṃ;
sakkā uddharituṃ attā, puññakāmena jantunā.
110. “Uggayha tīṇi saraṇe, paripuṇṇāni gopayiṃ;
tena kammena sukatena, paṭimokkhāmi duggatiṃ.
111. “Nisabho nāma samaṇo, buddhassa aggasāvako;
tamahaṃ upagantvāna, saraṇagamanaṃ gahiṃ.
112. “Vassasatasahassāni, āyu vijjati tāvade;
tāvatā saraṇagamanaṃ, paripuṇṇaṃ agopayiṃ.
113. “Carime vattamānamhi, saraṇaṃ taṃ anussariṃ;
tena kammena sukatena, tāvatiṃsaṃ agacchahaṃ.
114. “Devalokagato santo, puññakammasamāhito;
yaṃ desaṃ [yaṃ yaṃ desaṃ (syā.)] upapajjāmi [upagacchāmi (sī.)], aṭṭha hetū labhāmahaṃ.
115. “Disāsu pūjito homi, tikkhapañño bhavāmahaṃ;
sabbe devānuvattanti, amitabhogaṃ labhāmahaṃ.
116. “Suvaṇṇavaṇṇo sabbattha, paṭikanto bhavāmahaṃ;
mittānaṃ acalo homi, yaso abbhuggato mamaṃ.
117. “Asītikkhattu devindo, devarajjamakārayiṃ;
dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.
118. “Pañcasattatikkhattuñca cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
119. “Pacchime bhave sampatte, puññakammasamāhito;
pure sāvatthiyaṃ jāto, mahāsāle su-aḍḍhake.
120. “Nagarā nikkhamitvāna, dārakehi purakkhato;
hasakhiḍḍasamaṅgīhaṃ [sāhaṃ khiḍḍasamaṅgī (syā.)], saṅghārāmaṃ upāgamiṃ.
121. “Tatthaddasāsiṃ [tatthaddasāhaṃ (ka.)] samaṇaṃ, vippamuttaṃ nirūpadhiṃ;
so me dhammamadesesi, saraṇañca adāsi me.
122. “Sohaṃ sutvāna saraṇaṃ, saraṇaṃ me anussariṃ;
ekāsane nisīditvā, arahattamapāpuṇiṃ.
123. “Jātiyā sattame vasse, arahattamapāpuṇiṃ;
upasampādayi buddho, guṇamaññāya cakkhumā.
124. “Aparimeyye ito kappe, saraṇāni agacchahaṃ;
tato me sukataṃ kammaṃ, phalaṃ dassesi me idha.
125. “Sugopitaṃ me saraṇaṃ, mānasaṃ suppaṇīhitaṃ;
anubhotvā yasaṃ sabbaṃ, pattomhi acalaṃ padaṃ.
126. “Yesaṃ sotāvadhānatthi, suṇotha mama bhāsato;
ahaṃ [atthaṃ (syā.)] vo kathayissāmi, sāmaṃ diṭṭhaṃ padaṃ mama.
127. “‘Buddho loke samuppanno, vattate jinasāsanaṃ;
amatā vāditā bherī, sokasallavinodanā.
128. “‘Yathāsakena thāmena, puññakkhette anuttare;
adhikāraṃ kareyyātha, passayissatha nibbutiṃ.
129. “‘Paggayha tīṇi saraṇe, pañcasīlāni gopiya;
buddhe cittaṃ pasādetvā, dukkhassantaṃ karissatha.
130. “‘Sammā dhammaṃ bhāvetvāna [mamopamaṃ karitvāna (sī. syā.)], sīlāni parigopiya;
aciraṃ arahattaṃ vo, sabbepi pāpuṇissatha.
131. “‘Tevijjo iddhipattomhi, cetopariyakovido;
sāvako te mahāvīra, saraṇo [caraṇe (sī. syā.)] vandati satthuno’.
132. “Aparimeyye ito kappe, saraṇaṃ buddhassa gacchahaṃ;
duggatiṃ nābhijānāmi, saraṇaṃ gamane phalaṃ.
133. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tisaraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Tisaraṇagamaniyattherassāpadānaṃ tatiyaṃ.