4. Pañcasīlasamādāniyatthera-apadānaṃ

134. “Nagare candavatiyā, bhatako āsahaṃ tadā;
parakammāyane yutto, pabbajjaṃ na labhāmahaṃ.
135. “Mahandhakārapihitā tividhaggīhi ḍayhare;
kena nu kho upāyena, visaṃyutto bhave ahaṃ.
136. “Deyyadhammo ca me natthi, varāko bhatako ahaṃ;
yaṃnūnāhaṃ pañcasīlaṃ, rakkheyyaṃ paripūrayaṃ.
137. “Anomadassissa munino, nisabho nāma sāvako;
tamahaṃ upasaṅkamma, pañcasikkhāpadaggahiṃ.
138. “Vassasatasahassāni, āyu vijjati tāvade;
tāvatā pañcasīlāni, paripuṇṇāni gopayiṃ.
139. “Maccukāle ca sampatte, devā assāsayanti maṃ;
‘ratho sahassayutto te, mārisāyaṃ [mārisassa (ka.)] upaṭṭhito’.
140. “Vattante carime citte, mama sīlaṃ anussariṃ;
tena kammena sukatena, tāvatiṃsaṃ agacchahaṃ.
141. “Tiṃsakkhattuñca devindo, devarajjamakārayiṃ;
dibbasukhaṃ [dibbaṃ sukhaṃ (sī.)] anubhaviṃ, accharāhi purakkhato.
142. “Pañcasattatikkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
143. “Devalokā cavitvāna, sukkamūlena codito;
pure vesāliyaṃ jāto, mahāsāle su-aḍḍhake.
144. “Vassūpanāyike kāle, dippante [dibbanti (ka.)] jinasāsane;
mātā ca me pitā ceva, pañcasikkhāpadaggahuṃ.
145. “Saha sutvānahaṃ sīlaṃ, mama sīlaṃ anussariṃ;
ekāsane nisīditvā, arahattamapāpuṇiṃ.
146. “Jātiyā pañcavassena, arahattamapāpuṇiṃ;
upasampādayi buddho, guṇamaññāya cakkhumā.
147. “Paripuṇṇāni gopetvā, pañcasikkhāpadānahaṃ;
aparimeyye ito kappe, vinipātaṃ na gacchahaṃ.
148. “Svāhaṃ yasamanubhaviṃ, tesaṃ sīlāna vāhasā;
kappakoṭimpi kittento, kittaye ekadesakaṃ.
149. “Pañcasīlāni gopetvā, tayo hetū labhāmahaṃ;
dīghāyuko mahābhogo, tikkhapañño bhavāmahaṃ.
150. “Saṃkittento ca [pakittentova (sī.), pakittente ca (syā.)] sabbesaṃ, abhimattañca porisaṃ;
bhavābhave saṃsaritvā, ete ṭhāne labhāmahaṃ.
151. “Aparimeyyasīlesu, vattantā jinasāvakā;
bhavesu yadi rajjeyyuṃ, vipāko kīdiso bhave.
152. “Suciṇṇaṃ me pañcasīlaṃ, bhatakena tapassinā [vipassinā (sī.)];
tena sīlenahaṃ ajja, mocayiṃ sabbabandhanā.
153. “Aparimeyye ito kappe, pañcasīlāni gopayiṃ;
duggatiṃ nābhijānāmi, pañcasīlānidaṃ phalaṃ.
154. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti.

Pañcasīlasamādāniyattherassāpadānaṃ catutthaṃ.