5. Annasaṃsāvakatthera-apadānaṃ

155. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;
kañcanagghiyasaṃkāsaṃ, bāttiṃsavaralakkhaṇaṃ.
156. “Siddhatthaṃ lokapajjotaṃ, appameyyaṃ anopamaṃ;
alatthaṃ paramaṃ pītiṃ, disvā dantaṃ jutindharaṃ.
157. “Sambuddhaṃ abhināmetvā, bhojayiṃ taṃ mahāmuniṃ;
mahākāruṇiko loke [nātho (sī.)], anumodi mamaṃ tadā.
158. “Tasmiṃ mahākāruṇike, paramassāsakārake;
buddhe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ.
159. “Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
160. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.

Annasaṃsāvakattherassāpadānaṃ pañcamaṃ.