6. Dhūpadāyakatthera-apadānaṃ

161. “Siddhatthassa bhagavato, lokajeṭṭhassa tādino;
kuṭidhūpaṃ mayā dinnaṃ, vippasannena cetasā.
162. Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbesampi piyo homi, dhūpadānassidaṃ phalaṃ.
163. “Catunnavutito kappe, yaṃ dhūpamadadiṃ tadā [yaṃ dhūpanamadāsahaṃ (ka.)];
duggatiṃ nābhijānāmi, dhūpadānassidaṃ phalaṃ.
164. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā dhūpadāyako thero imā gāthāyo abhāsitthāti.

Dhūpadāyakattherassāpadānaṃ chaṭṭhaṃ.