7. Pulinapūjakatthera-apadānaṃ

165. “Vipassissa bhagavato, bodhiyā pādaputtame;
purāṇapulinaṃ hitvā [chaḍḍetvā (sī. syā.)], suddhapulinamākiriṃ.
166. “Ekanavutito kappe, yaṃ pulinamadāsahaṃ;
duggatiṃ nābhijānāmi, pulinadānassidaṃ phalaṃ.
167. “Tiṃsatime [tipaññāse (sī. syā.)] ito kappe, rājā āsiṃ janādhibhū;
mahāpulinanāmena, cakkavattī mahabbalo.
168. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.

Pulinapūjakattherassāpadānaṃ sattamaṃ.