8. Uttiyatthera-apadānaṃ

169. “Candabhāgānadītīre, susumāro ahaṃ tadā;
sagocarappasutohaṃ [sabhojanapasutāhaṃ (syā. ka.)], nadītitthaṃ agacchahaṃ.
170. “Siddhattho tamhi samaye, sayambhū aggapuggalo;
nadiṃ taritukāmo so, nadītitthaṃ upāgami.
171. “Upāgate ca [upāgatamhi (syā. ka.)] sambuddhe, ahampi tatthupāgamiṃ;
upagantvāna sambuddhaṃ, imaṃ vācaṃ udīrayiṃ.
172. “‘Abhirūha mahāvīra, tāressāmi ahaṃ tuvaṃ;
pettikaṃ visayaṃ mayhaṃ, anukampa mahāmuni’.
173. “Mama uggajjanaṃ sutvā, abhirūhi mahāmuni;
haṭṭho haṭṭhena cittena, tāresiṃ lokanāyakaṃ.
174. “Nadiyā pārime tīre, siddhattho lokanāyako;
assāsesi mamaṃ tattha, amataṃ pāpuṇissasi.
175. “Tamhā kāyā cavitvāna, devalokaṃ āgacchahaṃ;
dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.
176. “Sattakkhattuñca devindo, devarajjamakāsahaṃ;
tīṇikkhattuṃ cakkavattī, mahiyā issaro ahuṃ.
177. “Vivekamanuyuttohaṃ nipako ca susaṃvuto;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
178. “Catunnavutito kappe, tāresiṃ yaṃ narāsabhaṃ;
duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.
179. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā uttiyo [uttiriyo (sī.)] thero imā gāthāyo abhāsitthāti.

Uttiyattherassāpadānaṃ aṭṭhamaṃ.