9. Ekañjalikatthera-apadānaṃ

180. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;
vipassiṃ satthavāhaggaṃ, naravaraṃ vināyakaṃ.
181. “Adantadamanaṃ tādiṃ, mahāvādiṃ mahāmatiṃ;
disvā pasanno sumano, ekañjalimakāsahaṃ.
182. “Ekanavutito kappe, yamañjaliṃ kariṃ [yaṃ añjalimakariṃ (syā.), añjalimakariṃ (ka.)] tadā;
duggatiṃ nābhijānāmi, añjalissa idaṃ phalaṃ.
183. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.

Ekañjalikattherassāpadānaṃ navamaṃ.