10. Khomadāyakatthera-apadānaṃ

184. “Nagare bandhumatiyā, ahosiṃ vāṇijo tadā;
teneva dāraṃ posemi, ropemi bījasampadaṃ.
185. “Rathiyaṃ paṭipannassa, vipassissa mahesino;
ekaṃ khomaṃ mayā dinnaṃ, kusalatthāya satthuno.
186. “Ekanavutito kappe, yaṃ khomamadadiṃ tadā;
duggatiṃ nābhijānāmi, khomadānassidaṃ phalaṃ.
187. “Sattarase [sattavīse (sī. syā.)] ito kappe, eko sindhavasandhano;
sattaratanasampanno, catudīpamhi issaro.
188. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti.

Khomadāyakattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ–
Susūti upavāno ca, saraṇo sīlagāhako;
annasaṃsāvako khomadāyī ca, daseva tatiye gaṇe.
Añjalī khomadāyī ca, daseva tatiye gaṇe;
pañcālīsītisataṃ vuttā, gāthāyo sabbapiṇḍitā.

Subhūtivaggo tatiyo.

Catutthabhāṇavāraṃ.