4. Kuṇḍadhānavaggo

1. Kuṇḍadhānatthera-apadānaṃ

1. “Sattāhaṃ paṭisallīnaṃ, sayambhuṃ aggapuggalaṃ;
pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.
2. “Vuṭṭhitaṃ kālamaññāya, padumuttaraṃ mahāmuniṃ;
mahantiṃ kadalīkaṇṇiṃ, gahetvā upagacchahaṃ.
3. “Paṭiggahetvā [paṭiggahesi (syā. ka.)] bhagavā, sabbaññū [taṃ phalaṃ (sī.)] lokanāyako;
mama cittaṃ pasādento, paribhuñji mahāmuni.
4. “Paribhuñjitvā sambuddho, satthavāho anuttaro;
sakāsane nisīditvā, imā gāthā abhāsatha.
5. “‘Ye ca santi samitāro [ye vasanti sametāro (sī.)], yakkhā imamhi pabbate;
araññe bhūtabhabyāni [bhūtagaṇā sabbe (syā.)], suṇantu vacanaṃ mama’.
6. “Yo so buddhaṃ upaṭṭhāsi, migarājaṃva kesariṃ [migarājāva kesarī (sī.)];
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
7. “‘Ekādasañcakkhattuṃ, so [soyamekādasakkhattuṃ (sī.)] devarājā bhavissati;
catutiṃsatikkhattuñca, cakkavattī bhavissati.
8. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
9. “‘Akkositvāna samaṇe, sīlavante anāsave;
pāpakammavipākena, nāmadheyyaṃ labhissati [bhavissati (ka.)].
10. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
kuṇḍadhānoti nāmena, sāvako so bhavissati’.
11. “Pavivekamanuyutto, jhāyī jhānarato ahaṃ;
tosayitvāna satthāraṃ, viharāmi anāsavo.
12. “Sāvakehi [sāvakaggehi (sī.)] parivuto, bhikkhusaṅghapurakkhato;
bhikkhusaṅghe nisīditvā, salākaṃ gāhayī jino.
13. “Ekaṃsaṃ cīvaraṃ katvā, vanditvā lokanāyakaṃ;
vadataṃ varassa purato, paṭhamaṃ aggahesahaṃ.
14. “Tena kammena bhagavā, dasasahassīkampako;
bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.
15. “Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
16. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo abhāsitthāti.

Kuṇḍadhānattherassāpadānaṃ paṭhamaṃ.