2. Sāgatatthera-apadānaṃ

17. “Sobhito nāma nāmena, ahosiṃ brāhmaṇo tadā;
purakkhato sasissehi, ārāmaṃ agamāsahaṃ.
18. “Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;
ārāmadvārā nikkhamma, aṭṭhāsi purisuttamo.
19. “Tamaddasāsiṃ sambuddhaṃ, dantaṃ dantapurakkhataṃ;
sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.
20. “Ye keci pādapā sabbe, mahiyā te virūhare;
buddhimanto tathā sattā, ruhanti jinasāsane.
21. “Satthavāhosi sappañño, mahesi bahuke jane;
vipathā uddharitvāna, pathaṃ ācikkhase tuvaṃ.
22. “Danto dantaparikiṇṇo [purakkhato (syā.)], jhāyī jhānaratehi ca;
ātāpī pahitattehi, upasantehi tādibhi.
23. “Alaṅkato parisāhi, puññañāṇehi sobhati;
pabhā niddhāvate tuyhaṃ, sūriyodayane yathā.
24. “Pasannacittaṃ disvāna, mahesī padumuttaro;
bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
25. “‘Yo so hāsaṃ janetvāna, mamaṃ kittesi brāhmaṇo;
kappānaṃ satasahassaṃ, devaloke ramissati.
26. “‘Tusitā hi cavitvāna, sukkamūlena codito;
gotamassa bhagavato, sāsane pabbajissati.
27. “‘Tena kammena sukatena, arahattaṃ [tuṭṭhahaṭṭhaṃ (syā. ka.)] labhissati;
sāgato nāma nāmena, hessati satthu sāvako’.
28. “Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;
vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.
29. “Evaṃ viharamānohaṃ, tejodhātūsu kovido;
sabbāsave pariññāya, viharāmi anāsavo.
30. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sāgato thero imā gāthāyo abhāsitthāti;

sāgatattherassāpadānaṃ dutiyaṃ;