3. Mahākaccānatthera-apadānaṃ

31. “Padumuttaranāthassa, padumaṃ nāma cetiyaṃ;
silāsanaṃ [sīhāsanaṃ (ka.)] kārayitvā, suvaṇṇenābhilepayiṃ.
32. “Ratanāmayachattañca, paggayha vāḷabījaniṃ [vāḷabījanī (sī. syā.)];
buddhassa abhiropesiṃ, lokabandhussa tādino.
33. “Yāvatā devatā bhummā [bhūmā (ka.)], sabbe sannipatuṃ tadā;
ratanāmayachattānaṃ, vipākaṃ kathayissati.
34. “Tañca sabbaṃ suṇissāma, kathayantassa satthuno;
bhiyyo hāsaṃ janeyyāma, sammāsambuddhasāsane.
35. “Hemāsane nisīditvā, sayambhū aggapuggalo;
bhikkhusaṅghaparibyūḷho [paribbūḷho (sī.)], imā gāthā abhāsatha.
36. “‘Yenidaṃ āsanaṃ dinnaṃ, sovaṇṇaṃ ratanāmayaṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
37. “‘Tiṃsakappāni devindo, devarajjaṃ karissati;
samantā yojanasataṃ, ābhāyābhibhavissati.
38. “‘Manussalokamāgantvā, cakkavattī bhavissati;
pabhassaroti nāmena, uggatejo bhavissati.
39. “‘Divā vā yadi vā rattiṃ, sataraṃsīva uggato;
samantā aṭṭharatanaṃ, ujjotissati khattiyo.
40. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
41. “‘Tusitā hi cavitvāna, sukkamūlena codito;
kaccāno nāma nāmena, brahmabandhu bhavissati.
42. “‘So pacchā pabbajitvāna, arahā hessatināsavo;
gotamo lokapajjoto, aggaṭṭhāne ṭhapessati.
43. “‘Saṃkhittapucchitaṃ [saṃkhittaṃ pucchitaṃ (syā. ka.)] pañhaṃ, vitthārena kathessati;
kathayanto ca taṃ pañhaṃ, ajjhāsayaṃ [ajjhāsaṃ (sī.), abbhāsaṃ (ka.)] pūrayissati’.
44. “Aḍḍhe kule abhijāto, brāhmaṇo mantapāragū;
ohāya dhanadhaññāni, pabbajiṃ anagāriyaṃ.
45. “Saṃkhittenapi pucchante, vitthārena kathemahaṃ;
ajjhāsayaṃ tesaṃ pūremi, tosemi dvipaduttamaṃ.
46. “Tosito me mahāvīro, sayambhū aggapuggalo;
bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
47. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhāsitthāti;

mahākaccānattherassāpadānaṃ tatiyaṃ;