4. Kāḷudāyitthera-apadānaṃ

48. “Padumuttarabuddhassa lokajeṭṭhassa tādino;
addhānaṃ paṭipannassa, carato cārikaṃ tadā.
49. “Suphullaṃ padumaṃ gayha, uppalaṃ mallikañcahaṃ;
paramannaṃ gahetvāna, adāsiṃ satthuno ahaṃ.
50. “Paribhuñji mahāvīro, paramannaṃ subhojanaṃ;
tañca pupphaṃ gahetvāna, janassa sampadassayi.
51. “Iṭṭhaṃ kantaṃ [kantayidaṃ (syā.)], piyaṃ loke, jalajaṃ pupphamuttamaṃ;
sudukkaraṃ kataṃ tena, yo me pupphaṃ adāsidaṃ.
52. “Yo pupphamabhiropesi, paramannañcadāsi me;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
53. “‘Dasa aṭṭha cakkhattuṃ [dasa caṭṭhakkhattuṃ (sī.), dasamaṭṭhakkhattuṃ (syā.)] so, devarajjaṃ karissati;
uppalaṃ padumañcāpi, mallikañca taduttari.
54. “‘Assa puññavipākena, dibbagandhasamāyutaṃ;
ākāse chadanaṃ katvā, dhārayissati tāvade.
55. “‘Pañcavīsatikkhattuñca, cakkavattī bhavissati;
pathabyā rajjaṃ pañcasataṃ, vasudhaṃ āvasissati.
56. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena [nāmena (sī. syā. ka.)], satthā loke bhavissati.
57. “‘Sakakammābhiraddho so, sukkamūlena codito;
sakyānaṃ nandijanano, ñātibandhu bhavissati.
58. “‘So pacchā pabbajitvāna, sukkamūlena codito;
sabbāsave pariññāya, nibbāyissatināsavo.
59. “‘Paṭisambhidamanuppattaṃ, katakiccamanāsavaṃ;
gotamo lokabandhu taṃ [so (sī.)], etadagge ṭhapessati.
60. “‘Padhānapahitatto so, upasanto nirūpadhi;
udāyī nāma nāmena, hessati satthu sāvako’.
61. “Rāgo doso ca moho ca, māno makkho ca dhaṃsito;
sabbāsave pariññāya, viharāmi anāsavo.
62. “Tosayiñcāpi sambuddhaṃ, ātāpī nipako ahaṃ;
pasādito [pamodito (sī.)] ca sambuddho, etadagge ṭhapesi maṃ.
63. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti.

Kāḷudāyītherassāpadānaṃ catutthaṃ.