5. Mogharājatthera-apadānaṃ

64. “Atthadassī tu bhagavā, sayambhū aparājito;
bhikkhusaṅghaparibyūḷho, rathiyaṃ paṭipajjatha.
65. “Sissehi samparivuto, gharamhā abhinikkhamiṃ;
nikkhamitvānahaṃ tattha, addasaṃ lokanāyakaṃ.
66. “Abhivādiya sambuddhaṃ, sire katvāna añjaliṃ;
sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.
67. “Yāvatā rūpino sattā, arūpī vā asaññino;
sabbe te tava ñāṇamhi, anto honti samogadhā.
68. “Sukhumacchikajālena udakaṃ yo parikkhipe;
ye keci udake pāṇā, antojāle bhavanti te.
69. “Yesañca cetanā atthi, rūpino ca arūpino;
sabbe te tava ñāṇamhi, anto honti samogadhā.
70. “Samuddharasimaṃ lokaṃ, andhakārasamākulaṃ;
tava dhammaṃ suṇitvāna, kaṅkhāsotaṃ taranti te.
71. “Avijjānivute loke, andhakārena otthaṭe;
tava ñāṇamhi jotante, andhakārā padhaṃsitā.
72. “Tuvaṃ cakkhūsi sabbesaṃ, mahātamapanūdano;
tava dhammaṃ suṇitvāna, nibbāyati bahujjano.
73. “Puṭakaṃ pūrayitvāna [pīṭharaṃ (sī.), putaraṃ (syā.)], madhukhuddamaneḷakaṃ;
ubho hatthehi paggayha, upanesiṃ mahesino.
74. “Paṭiggaṇhi mahāvīro, sahatthena mahā isī;
bhuñjitvā tañca sabbaññū, vehāsaṃ nabhamuggami.
75. “Antalikkhe ṭhito satthā, atthadassī narāsabho;
mama cittaṃ pasādento, imā gāthā abhāsatha.
76. “‘Yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito;
tena cittappasādena, duggatiṃ so na gacchati.
77. “‘Catuddasañcakkhattuṃ [catusaṭṭhiñca (syā.)] so, devarajjaṃ karissati;
pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.
78. “‘Pañceva satakkhattuñca [atha pañcasatakkhattuṃ (sī.)], cakkavattī bhavissati;
padesarajjaṃ asaṅkheyyaṃ, mahiyā kārayissati.
79. “‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
gotamassa bhagavato, sāsane pabbajissati.
80. “‘Gambhīraṃ nipuṇaṃ atthaṃ, ñāṇena vicinissati;
mogharājāti nāmena, hessati satthu sāvako.
81. “‘Tīhi vijjāhi sampannaṃ, katakiccamanāsavaṃ;
gotamo satthavāhaggo, etadagge ṭhapessati’.
82. “Hitvā mānusakaṃ yogaṃ, chetvāna bhavabandhanaṃ;
sabbāsave pariññāya, viharāmi anāsavo.
83. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā mogharājo thero imā gāthāyo abhāsitthāti.

Mogharājattherassāpadānaṃ pañcamaṃ.