6. Adhimuttatthera-apadānaṃ

84. “Nibbute lokanāthamhi, atthadassīnaruttame;
upaṭṭhahiṃ bhikkhusaṅghaṃ, vippasannena cetasā.
85. “Nimantetvā bhikkhusaṅghaṃ [saṃgharatanaṃ (sī. syā.)], ujubhūtaṃ samāhitaṃ;
ucchunā maṇḍapaṃ katvā, bhojesiṃ saṅghamuttamaṃ.
86. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbe satte abhibhomi [atibhomi (sī. ka.)], puññakammassidaṃ phalaṃ.
87. “Aṭṭhārase kappasate, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, ucchudānassidaṃ phalaṃ.
88. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā adhimutto thero imā gāthāyo abhāsitthāti.

Adhimuttattherassāpadānaṃ chaṭṭhaṃ.