7. Lasuṇadāyakatthera-apadānaṃ

89. “Himavantassāvidūre tāpaso āsahaṃ tadā;
lasuṇaṃ upajīvāmi, lasuṇaṃ mayhabhojanaṃ.
90. “Khāriyo pūrayitvāna, saṅghārāmamagacchahaṃ;
haṭṭho haṭṭhena cittena, saṅghassa lasuṇaṃ adaṃ.
91. “Vipassissa naraggassa, sāsane niratassahaṃ;
saṅghassa lasuṇaṃ datvā, kappaṃ saggamhi modahaṃ.
92. “Ekanavutito kappe, lasuṇaṃ yamadaṃ tadā;
duggatiṃ nābhijānāmi, lasuṇassa idaṃ phalaṃ.
93. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā lasuṇadāyako thero imā gāthāyo abhāsitthāti.

Lasuṇadāyakattherassāpadānaṃ sattamaṃ.