8. Āyāgadāyakatthera-apadānaṃ

94. “Nibbute lokanāthamhi, sikhimhi vadataṃ vare;
haṭṭho haṭṭhena cittena, avandiṃ thūpamuttamaṃ.
95. “Vaḍḍhakīhi kathāpetvā, mūlaṃ datvānahaṃ tadā;
haṭṭho haṭṭhena cittena, āyāgaṃ kārapesahaṃ.
96. “Aṭṭha kappāni devesu, abbokiṇṇaṃ [abbocchinnaṃ (sī.)] vasiṃ ahaṃ;
avasesesu kappesu, vokiṇṇaṃ saṃsariṃ ahaṃ.
97. “Kāye visaṃ na kamati, satthāni na ca hanti me;
udakehaṃ na miyyāmi, āyāgassa idaṃ phalaṃ.
98. “Yadicchāmi ahaṃ vassaṃ, mahāmegho pavassati;
devāpi me vasaṃ enti, puññakammassidaṃ phalaṃ.
99. “Sattaratanasampanno, tisakkhattuṃ ahosahaṃ;
na maṃ kecāvajānanti, puññakammassidaṃ phalaṃ.
100. “Ekattiṃse ito kappe, āyāgaṃ yamakārayiṃ;
duggatiṃ nābhijānāmi, āyāgassa idaṃ phalaṃ.
101. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā āyāgadāyako thero imā gāthāyo abhāsitthāti;

āyāgadāyakattherassāpadānaṃ aṭṭhamaṃ;