8. Senāsanadāyakatthera-apadānaṃ

45. “Siddhatthassa bhagavato, adāsiṃ paṇṇasantharaṃ;
samantā upahārañca, kusumaṃ okiriṃ ahaṃ.
46. “Pāsādevaṃ guṇaṃ rammaṃ [pāsāde ca guhaṃ rammaṃ (syā.)], anubhomi mahārahaṃ;
mahagghāni ca pupphāni, sayanebhisavanti me.
47. “Sayanehaṃ tuvaṭṭāmi, vicitte pupphasanthate;
pupphavuṭṭhi ca sayane, abhivassati tāvade.
48. “Catunnavutito kappe, adāsiṃ paṇṇasantharaṃ;
duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.
49. “Tiṇasantharakā nāma, sattete cakkavattino;
ito te pañcame kappe, uppajjiṃsu janādhipā.
50. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā senāsanadāyako thero imā gāthāyo abhāsitthāti;

senāsanadāyakattherassāpadānaṃ aṭṭhamaṃ;