7. Madhupiṇḍikatthera-apadānaṃ

37. “Vipine [vivane (syā. aṭṭha.)] kānane disvā, appasadde nirākule;
siddhatthaṃ isinaṃ seṭṭhaṃ, āhutīnaṃ paṭiggahaṃ.
38. “Nibbutattaṃ [nibbutaggaṃ (ka.), nibbūtikaṃ (syā.)] mahānāgaṃ, nisabhājāniyaṃ yathā;
osadhiṃva virocantaṃ, devasaṅghanamassitaṃ.
39. “Vitti mamāhu tāvade [vitti me pāhunā tāva (sī. syā.)], ñāṇaṃ uppajji tāvade;
vuṭṭhitassa samādhimhā, madhuṃ datvāna satthuno.
40. “Vanditvā satthuno pāde, pakkāmiṃ pācināmukho;
catuttiṃsamhi kappamhi, rājā āsiṃ sudassano.
41. “Madhu bhisehi savati, bhojanamhi ca tāvade;
madhuvassaṃ pavassittha, pubbakammassidaṃ phalaṃ.
42. “Catunnavutito kappe, yaṃ madhuṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, madhudānassidaṃ phalaṃ.
43. “Catuttiṃse ito kappe, cattāro te sudassanā;
sattaratanasampannā, cakkavattī mahabbalā.
44. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gāthāyo abhāsitthāti;

madhupiṇḍikattherassāpadānaṃ sattamaṃ;