6. Tipupphiyatthera-apadānaṃ

31. “Migaluddo pure āsiṃ, araññe kānane ahaṃ [brahā (syā.)];
pāṭaliṃ haritaṃ disvā, tīṇi pupphāni okiriṃ.
32. “Patitapattāni [sattapattāni (sī.), satapattāni (ka.), sukkhapaṇṇāni (syā.)] gaṇhitvā, bahi chaḍḍesahaṃ tadā;
antosuddhaṃ bahisuddhaṃ, suvimuttaṃ anāsavaṃ.
33. “Sammukhā viya sambuddhaṃ, vipassiṃ lokanāyakaṃ;
pāṭaliṃ abhivādetvā, tattha kālaṅkato ahaṃ.
34. “Ekanavutito kappe, yaṃ bodhimabhipūjayiṃ;
duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.
35. “Samantapāsādikā nāma, terasāsiṃsu rājino;
ito tettiṃsakappamhi [tiṃsatikappamhi (syā.)], cakkavattī mahabbalā.
36. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tipupphiyo thero imā gāthāyo abhāsitthāti;

tipupphiyattherassāpadānaṃ chaṭṭhaṃ;