5. Gandhamāliyatthera-apadānaṃ

24. “Siddhatthassa bhagavato, gandhathūpaṃ akāsahaṃ;
sumanehi paṭicchannaṃ, buddhānucchavikaṃ kataṃ.
25. “Kañcanagghiyasaṅkāsaṃ, buddhaṃ lokagganāyakaṃ;
indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.
26. “Byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ;
nisinnaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.
27. “Vanditvā satthuno pāde, pakkāmiṃ uttarāmukho;
catunnavutito kappe, gandhamālaṃ yato adaṃ.
28. “Buddhe katassa kārassa, phalenāhaṃ visesato;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
29. “Cattārīsamhi ekūne, kappe āsiṃsu soḷasa;
devagandhasanāmā te, rājāno cakkavattino.
30. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti;

gandhamāliyattherassāpadānaṃ pañcamaṃ;