4. Sūcidāyakatthera-apadānaṃ

19. “Kammārohaṃ pure āsiṃ, bandhumāyaṃ puruttame;
sūcidānaṃ mayā dinnaṃ, vipassissa mahesino.
20. “Vajiraggasamaṃ ñāṇaṃ, hoti kammena tādisaṃ;
virāgomhi vimuttomhi [vibhavomhi vibhattomhi (ka.)], pattomhi āsavakkhayaṃ.
21. “Atīte ca bhave sabbe, vattamāne canāgate [atītā ca bhavā sabbe, vattamānā can’āgatā (syā. ka.)];
ñāṇena viciniṃ sabbaṃ, sūcidānassidaṃ phalaṃ.
22. “Ekanavutito kappe, sattāsuṃ vajiravhayā;
sattaratanasampannā, cakkavattī mahabbalā.
23. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti;

sūcidāyakattherassāpadānaṃ catutthaṃ;