3. Aḍḍhaceḷakatthera-apadānaṃ

14. “Tissassāhaṃ bhagavato, upaḍḍhadussamadāsahaṃ;
paramakāpaññapattomhi [paramakāruññapattomhi (syā. ka.)], duggatena [duggandhena (sī.)] samappito.
15. “Upaḍḍhadussaṃ datvāna, kappaṃ saggamhi modahaṃ;
avasesesu kappesu, kusalaṃ kāritaṃ mayā.
16. “Dvenavute ito kappe, yaṃ dussamadadiṃ tadā;
duggatiṃ nābhijānāmi, dussadānassidaṃ phalaṃ.
17. “Ekūnapaññāsakappamhi [ekapaññāsakappamhi (syā.)], rājāno cakkavattino;
samantacchadanā nāma, bāttiṃsāsuṃ [khattiyāsuṃ (syā. ka.)] janādhipā.
18. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā aḍḍhaceḷako thero imā gāthāyo abhāsitthāti;

aḍḍhaceḷakattherassāpadānaṃ tatiyaṃ;