2. Sucintikatthera-apadānaṃ

8. “Tissassa lokanāthassa, suddhapīṭhamadāsahaṃ;
haṭṭho haṭṭhena cittena, buddhassādiccabandhuno.
9. “Aṭṭhārase [aṭṭhatiṃse (sī. syā.)] ito kappe, rājā āsiṃ mahāruci;
bhogo ca vipulo āsi, sayanañca anappakaṃ.
10. “Pīṭhaṃ buddhassa datvāna, vippasannena cetasā;
anubhomi sakaṃ kammaṃ, pubbe sukatamattano.
11. “Dvenavute ito kappe, yaṃ pīṭhamadadiṃ tadā;
duggatiṃ nābhijānāmi, pīṭhadānassidaṃ phalaṃ.
12. “Aṭṭhatiṃse ito kappe, tayo te cakkavattino;
ruci uparuci ceva, mahāruci tatiyako.
13. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sucintiko thero imā gāthāyo abhāsitthāti;

sucintikattherassāpadānaṃ dutiyaṃ;