10. Sudhāvaggo

1. Sudhāpiṇḍiyatthera-apadānaṃ

1. “Pūjārahe pūjayato, buddhe yadi va sāvake;
papañcasamatikkante, tiṇṇasokapariddave.
2. “Te tādise pūjayato, nibbute akutobhaye;
na sakkā puññaṃ saṅkhātuṃ, imettamapi [idammattanti (sī.), imetthamapi (ka.)] kenaci.
3. “Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;
ekissā pūjanāyetaṃ, kalaṃ nāgghati soḷasiṃ.
4. “Siddhatthassa naraggassa, cetiye phalitantare;
sudhāpiṇḍo mayā dinno, vippasannena cetasā.
5. “Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, paṭisaṅkhārassidaṃ phalaṃ.
6. “Ito tiṃsatikappamhi, paṭisaṅkhārasavhayā;
sattaratanasampannā, terasa cakkavattino.
7. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gāthāyo abhāsitthāti.

Sudhāpiṇḍiyattherassāpadānaṃ paṭhamaṃ.