10. Padumapupphiyatthera-apadānaṃ

51. “Pokkharavanaṃ paviṭṭho, bhañjanto padumānihaṃ;
tatthaddasaṃ phussaṃ buddhaṃ [addasaṃ phussasambuddhaṃ (sī. syā.)], bāttiṃsavaralakkhaṇaṃ.
52. “Padumapupphaṃ gahetvāna, ākāse ukkhipiṃ ahaṃ;
pāpakammaṃ saritvāna, pabbajiṃ anagāriyaṃ.
53. “Pabbajitvāna kāyena, manasā saṃvutena ca;
vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.
54. “Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
55. “Padumābhāsanāmā ca, aṭṭhārasa mahīpatī;
aṭṭhārasesu kappesu, aṭṭhatālīsamāsisuṃ.
56. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti.

Padumapupphiyattherassāpadānaṃ dasamaṃ.

Timiravaggo navamo.

Tassuddānaṃ–
Timiranaṅgalīpuppha, nippannañjaliko adho;
dve raṃsisaññī phalado, saddasaññī ca secako;
padmapupphī ca gāthāyo, chappaññāsa pakittitā.