10. Buddhupaṭṭhākatthera-apadānaṃ

56. “Vipassissa bhagavato, ahosiṃ saṅkhadhammako;
niccupaṭṭhānayuttomhi, sugatassa mahesino.
57. “Upaṭṭhānaphalaṃ passa, lokanāthassa tādino;
saṭṭhitūriyasahassāni, parivārenti maṃ sadā.
58. “Ekanavutito kappe, upaṭṭhahiṃ mahā-isiṃ;
duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.
59. “Catuvīse [catunavute (syā.)] ito kappe, mahānigghosanāmakā;
soḷasāsiṃsu rājāno, cakkavattī mahabbalā.
60. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gāthāyo abhāsitthāti;

buddhupaṭṭhākattherassāpadānaṃ dasamaṃ;

sudhāvaggo dasamo;

tassuddānaṃ–
sudhā sucinti ceḷañca, sūcī ca gandhamāliyo;
tipupphiyo madhusenā, veyyāvacco cupaṭṭhako;
samasaṭṭhi ca gāthāyo, asmiṃ vagge pakittitā.
Atha vagguddānaṃ–
Buddhavaggo hi paṭhamo, sīhāsani subhūti ca;
kuṇḍadhāno upāli ca, bījanisakacinti ca;
nāgasamālo timiro, sudhāvaggena te dasa;
catuddasasatā gāthā, pañcapaññāsameva ca.

Buddhavaggadasakaṃ.

Paṭhamasatakaṃ samattaṃ.