11. Bhikkhadāyivaggo

1. Bhikkhadāyakatthera-apadānaṃ

1. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
pavarā [pavanā (syā.)] abhinikkhantaṃ, vanā nibbanamāgataṃ [vānā nibbānamāgataṃ (syā.)].
2. “Kaṭacchubhikkhaṃ pādāsiṃ, siddhatthassa mahesino;
paññāya upasantassa, mahāvīrassa tādino.
3. “Padenānupadāyantaṃ [padenānupadāyanto (sī. syā.)], nibbāpente mahājanaṃ;
uḷārā vitti me jātā, buddhe ādiccabandhune [vitti me pāhunā tāva, buddhassādiccabandhuno (syā.)].
4. “Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
5. “Sattāsītimhito kappe, mahāreṇu sanāmakā;
sattaratanasampannā, sattete cakkavattino.
6. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhikkhadāyako thero imā gāthāyo abhāsitthāti.

Bhikkhadāyakattherassāpadānaṃ paṭhamaṃ.