3. Uppalahatthiyatthera-apadānaṃ

13. “Tivarāyaṃ nivāsīhaṃ, ahosiṃ māliko tadā;
addasaṃ virajaṃ buddhaṃ, siddhatthaṃ lokapūjitaṃ [lokanāyakaṃ (sī.)].
14. “Pasannacitto sumano, pupphahatthamadāsahaṃ;
yattha yatthupapajjāmi, tassa kammassa vāhasā.
15. “Anubhomi phalaṃ iṭṭhaṃ, pubbe sukatamattano;
parikkhitto sumallehi, pupphadānassidaṃ phalaṃ.
16. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [buddhapūjāyidaṃ (sī.)] phalaṃ.
17. “Catunnavutupādāya, ṭhapetvā vattamānakaṃ;
pañcarājasatā tattha, najjasamasanāmakā [najjupamasanāmakā (sī. syā.)].
18. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gāthāyo abhāsitthāti;

uppalahatthiyattherassāpadānaṃ tatiyaṃ;