4. Padapūjakatthera-apadānaṃ

19. “Siddhatthassa bhagavato, jātipupphamadāsahaṃ;
pādesu satta pupphāni, hāsenokiritāni me.
20. “Tena kammenahaṃ ajja, abhibhomi narāmare;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
21. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
22. “Samantagandhanāmāsuṃ, terasa cakkavattino;
ito pañcamake kappe, cāturantā janādhipā.
23. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā padapūjako thero imā gāthāyo abhāsitthāti;

padapūjakattherassāpadānaṃ catutthaṃ;