6. Udakapūjakatthera-apadānaṃ

29. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;
ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.
30. “Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;
sampaṭicchi mahāvīro, buddho kāruṇiko isi [mayi (syā.)].
31. “Antalikkhe ṭhito satthā, padumuttaranāmako;
mama saṅkappamaññāya, imaṃ gāthaṃ abhāsatha.
32. “‘Iminā dakadānena, pīti-uppādanena ca;
kappasatasahassampi, duggatiṃ nupapajjati’ [nupapajjasi (ka.)].
33. “Tena kammena dvipadinda, lokajeṭṭha narāsabha;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
34. “Sahassarājanāmena tayo te cakkavattino;
pañcasaṭṭhikappasate, cāturantā janādhipā.
35. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti;

udakapūjakattherassāpadānaṃ chaṭṭhaṃ;