7. Naḷamāliyatthera-apadānaṃ

36. “Padumuttarabuddhassa, lokajeṭṭhassa tādino;
tiṇatthare nisinnassa, upasantassa tādino.
37. “Naḷamālaṃ gahetvāna, bandhitvā [bījitvā (ka.)] bījaniṃ ahaṃ;
buddhassa upanāmesiṃ, dvipadindassa tādino.
38. “Paṭiggahetvā sabbaññū, bījaniṃ lokanāyako;
mama saṅkappamaññāya, imaṃ gāthaṃ abhāsatha.
39. “‘Yathā me kāyo nibbāti, pariḷāho na vijjati;
tatheva tividhaggīhi, cittaṃ tava vimuccatu’.
40. “Sabbe devā samāgacchuṃ, ye keci vananissitā;
sossāma buddhavacanaṃ, hāsayantañca dāyakaṃ.
41. “Nisinno bhagavā tattha, devasaṅghapurakkhato;
dāyakaṃ sampahaṃsento, imā gāthā abhāsatha.
42. “‘Iminā bījanidānena, cittassa paṇidhīhi ca;
subbato nāma nāmena, cakkavattī bhavissati.
43. “‘Tena kammāvasesena, sukkamūlena codito;
māluto nāma nāmena, cakkavattī bhavissati’.
44. “‘Iminā bījanidānena, sammānavipulena ca;
kappasatasahassampi, duggatiṃ nupapajjati.
45. “Tiṃsakappasahassamhi, subbatā aṭṭhatiṃsa te;
ekūnatiṃsasahasse, aṭṭha mālutanāmakā.
46. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti;

naḷamāliyattherassāpadānaṃ sattamaṃ;

sattamabhāṇavāraṃ;