8. Āsanupaṭṭhāhakatthera-apadānaṃ

47. “Kānanaṃ vanamogayha, appasaddaṃ nirākulaṃ;
sīhāsanaṃ mayā dinnaṃ, atthadassissa tādino.
48. “Mālāhatthaṃ gahetvāna, katvā ca naṃ padakkhiṇaṃ;
satthāraṃ payirupāsitvā, pakkāmiṃ uttarāmukho.
49. “Tena kammena dvipadinda, lokajeṭṭha narāsabha;
sannibbāpemi [sandiṭṭhāpemi (ka.)] attānaṃ, bhavā sabbe samūhatā.
50. “Aṭṭhārasakappasate, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, sīhāsanassidaṃ phalaṃ.
51. “Ito sattakappasate, sannibbāpaka [sanniṭṭho nāma (ka.)] khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
52. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā āsanupaṭṭhāhako thero imā gāthāyo abhāsitthāti;

āsanupaṭṭhāhakattherassāpadānaṃ aṭṭhamaṃ;