9. Biḷālidāyakatthera-apadānaṃ

53. “Himavantassāvidūre vasāmi paṇṇasanthare;
ghāsesu gedhamāpanno, seyyasīlo cahaṃ [seyasīlovahaṃ (syā. ka.)] tadā.
54. “Khaṇantālu [khaṇamālu (syā.)] kalambāni, biḷālitakkalāni ca;
kolaṃ bhallātakaṃ billaṃ, āhatvā paṭiyāditaṃ.
55. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mama saṅkappamaññāya, āgacchi mama santikaṃ.
56. “Upāgataṃ mahānāgaṃ, devadevaṃ narāsabhaṃ;
biḷāliṃ paggahetvāna, pattamhi okiriṃ ahaṃ.
57. “Paribhuñji mahāvīro, tosayanto mamaṃ tadā;
paribhuñjitvāna sabbaññū, imaṃ gāthaṃ abhāsatha.
58. “‘Sakaṃ cittaṃ pasādetvā, biḷāliṃ me adā tuvaṃ;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi’.
59. “Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
60. “Catupaññāsito kappe, sumekhaliyasavhayo;
sattaratanasampanno, cakkavattī mahabbalo.
61. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti;

biḷālidāyakattherassāpadānaṃ navamaṃ;