10. Reṇupūjakatthera-apadānaṃ

62. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;
obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ.
63. “Purakkhataṃ sāvakehi, sāgareheva medaniṃ;
nāgaṃ paggayha reṇūhi, vipassissābhiropayiṃ.
64. “Ekanavutito kappe, yaṃ reṇumabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
65. “Paṇṇatālīsito kappe, reṇu nāmāsi khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
66. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā reṇupūjako thero imā gāthāyo abhāsitthāti;

reṇupūjakattherassāpadānaṃ dasamaṃ;

bhikkhadāyivaggo ekādasamo;

tassuddānaṃ–
bhikkhadāyī ñāṇasaññī, hatthiyo padapūjako;
muṭṭhipupphī udakado, naḷamāli upaṭṭhako;
biḷālidāyī reṇu ca, gāthāyo cha ca saṭṭhi ca.