12. Mahāparivāravaggo

1. Mahāparivārakatthera-apadānaṃ

1. “Vipassī nāma bhagavā, lokajeṭṭho narāsabho;
aṭṭhasaṭṭhisahassehi, pāvisi bandhumaṃ tadā.
2. “Nagarā abhinikkhamma, agamaṃ dīpacetiyaṃ;
addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.
3. “Cullāsītisahassāni, yakkhā mayhaṃ upantike;
upaṭṭhahanti sakkaccaṃ [maṃ niccaṃ (ka.)], indaṃva tidasā gaṇā.
4. “Bhavanā abhinikkhamma, dussaṃ paggayhahaṃ tadā;
sirasā abhivādesiṃ, tañcādāsiṃ mahesino.
5. “Aho buddho aho dhammo, aho no satthu sampadā;
buddhassa ānubhāvena, vasudhāyaṃ pakampatha.
6. “Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
buddhe cittaṃ pasādemi, dvipadindamhi tādine.
7. “Sohaṃ cittaṃ pasādetvā, dussaṃ datvāna satthuno;
saraṇañca upāgacchiṃ, sāmacco saparijjano.
8. “Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
9. “Ito pannarase kappe, soḷasāsuṃ suvāhanā [soḷasāsiṃsu vāhano (syā.)];
sattaratanasampannā, cakkavattī mahabbalā.
10. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahāparivārako thero imā gāthāyo abhāsitthāti.

Mahāparivārakattherassāpadānaṃ paṭhamaṃ.