2. Sumaṅgalatthera-apadānaṃ

11. “Atthadassī jinavaro, lokajeṭṭho narāsabho;
vihārā abhinikkhamma, taḷākaṃ upasaṅkami.
12. “Nhatvā pitvā ca sambuddho, uttaritvekacīvaro;
aṭṭhāsi bhagavā tattha, vilokento disodisaṃ.
13. “Bhavane upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ;
haṭṭho haṭṭhena cittena, apphoṭesiṃ ahaṃ tadā.
14. “Sataraṃsiṃva jotantaṃ, pabhāsantaṃva kañcanaṃ [iminā pādadvayena purimapādadvayassa purato bhavitabbaṃ];
naccagīte payuttohaṃ, pañcaṅgatūriyamhi ca.
15. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbe satte abhibhomi, vipulo hoti me yaso [ayañca gāthā pariggahetigāthāya anantarameva ṭhātuṃ yuttā].
16. “Namo te purisājañña, namo te purisuttama;
attānaṃ tosayitvāna, pare tosesi tvaṃ muni.
17. “Pariggahe [pariggayha (sī.), pariggahitvā (syā.), pariggahena (ka.)] nisīditvā, hāsaṃ katvāna subbate;
upaṭṭhahitvā sambuddhaṃ, tusitaṃ upapajjahaṃ.
18. “Soḷaseto kappasate, dvinava-ekacintitā;
sattaratanasampannā, cakkavattī mahabbalā.
19. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti;

sumaṅgalattherassāpadānaṃ dutiyaṃ;