3. Saraṇagamaniyatthera-apadānaṃ

20. “Ubhinnaṃ devarājūnaṃ, saṅgāmo samupaṭṭhito;
ahosi samupabyūḷho [samupabbūḷho (sī.)], mahāghoso avattatha [pavattatha (sī.)].
21. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
antalikkhe ṭhito satthā, saṃvejesi mahājanaṃ.
22. “Sabbe devā attamanā, nikkhittakavacāvudhā;
sambuddhaṃ abhivādetvā, ekaggāsiṃsu tāvade.
23. “Mayhaṃ [amhaṃ (sī.)] saṅkappamaññāya, vācāsabhimudīrayi;
anukampako lokavidū, nibbāpesi mahājanaṃ.
24. “Paduṭṭhacitto manujo, ekapāṇaṃ viheṭhayaṃ;
tena cittappadosena, apāyaṃ upapajjati.
25. “Saṅgāmasīse nāgova, bahū pāṇe viheṭhayaṃ;
nibbāpetha sakaṃ cittaṃ, mā haññittho punappunaṃ.
26. “Dvinnampi yakkharājūnaṃ, senā sā vimhitā ahu [senāyo vimhitā ahū (sī.), senāpi samitā ahu (syā.)];
saraṇañca upāgacchuṃ, lokajeṭṭhaṃ sutādinaṃ.
27. “Saññāpetvāna janataṃ, padamuddhari [uddhari pana (sī. syā.)] cakkhumā;
pekkhamānova devehi, pakkāmi uttarāmukho.
28. “Paṭhamaṃ saraṇaṃ gacchiṃ, dvipadindassa tādino;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
29. “Mahādundubhināmā ca, soḷasāsuṃ rathesabhā;
tiṃsakappasahassamhi, rājāno cakkavattino.
30. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti;

saraṇagamaniyattherassāpadānaṃ tatiyaṃ;