4. Ekāsaniyatthera-apadānaṃ

31. “Varuṇo nāma nāmena, devarājā ahaṃ tadā;
upaṭṭhahesiṃ sambuddhaṃ, sayoggabalavāhano.
32. “Nibbute lokanāthamhi, atthadassīnaruttame;
tūriyaṃ sabbamādāya, agamaṃ bodhimuttamaṃ.
33. “Vāditena ca naccena, sammatāḷasamāhito;
sammukhā viya sambuddhaṃ, upaṭṭhiṃ bodhimuttamaṃ.
34. “Upaṭṭhahitvā taṃ bodhiṃ, dharaṇīruhapādapaṃ;
pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.
35. “Sakakammābhiraddhohaṃ, pasanno bodhimuttame;
tena cittappasādena, nimmānaṃ upapajjahaṃ.
36. “Saṭṭhitūriyasahassāni, parivārenti maṃ sadā;
manussesu ca devesu, vattamānaṃ bhavābhave.
37. “Tividhaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane [ayañca gāthā paṭisambhidā catassetigāthāya ekasambandhā bhavitaṃ yuttā].
38. “Subāhū nāma nāmena, catuttiṃsāsu khattiyā;
sattaratanasampannā, pañcakappasate ito.
39. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti;

ekāsaniyattherassāpadānaṃ catutthaṃ;