5. Suvaṇṇapupphiyatthera-apadānaṃ

40. “Vipassī nāma bhagavā, lokajeṭṭho narāsabho;
nisinno janakāyassa, desesi amataṃ padaṃ.
41. “Tassāhaṃ dhammaṃ sutvāna, dvipadindassa tādino;
soṇṇapupphāni cattāri, buddhassa abhiropayiṃ.
42. “Suvaṇṇacchadanaṃ āsi, yāvatā parisā tadā;
buddhābhā ca suvaṇṇābhā, āloko vipulo ahu.
43. “Udaggacitto sumano, vedajāto katañjalī;
vittisañjanano tesaṃ, diṭṭhadhammasukhāvaho.
44. “Āyācitvāna sambuddhaṃ, vanditvāna ca subbataṃ;
pāmojjaṃ janayitvāna, sakaṃ bhavanupāgamiṃ.
45. “Bhavane upaviṭṭhohaṃ, buddhaseṭṭhaṃ anussariṃ;
tena cittappasādena, tusitaṃ upapajjahaṃ.
46. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
47. “Soḷasāsiṃsu rājāno, nemisammatanāmakā;
tetālīse ito kappe, cakkavattī mahabbalā.
48. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gāthāyo abhāsitthāti;

suvaṇṇapupphiyattherassāpadānaṃ pañcamaṃ;