6. Citakapūjakatthera-apadānaṃ

49. “Vasāmi rājāyatane, sāmacco saparijjano;
parinibbute bhagavati, sikhino lokabandhuno.
50. “Pasannacitto sumano, citakaṃ agamāsahaṃ;
tūriyaṃ tattha vādetvā, gandhamālaṃ samokiriṃ.
51. “Citamhi pūjaṃ katvāna, vanditvā citakaṃ ahaṃ;
pasannacitto sumano, sakaṃ bhavanupāgamiṃ.
52. “Bhavane upaviṭṭhohaṃ, citapūjaṃ anussariṃ;
tena kammena dvipadinda, lokajeṭṭha narāsabha.
53. “Anubhotvāna sampattiṃ, devesu mānusesu ca;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
54. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.
55. “Ekūnatiṃsakappamhi, ito soḷasa rājāno;
uggatā nāma nāmena, cakkavattī mahabbalā.
56. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti;

citakapūjakattherassāpadānaṃ chaṭṭhaṃ;