7. Buddhasaññakatthera-apadānaṃ

57. “Yadā vipassī lokaggo, āyusaṅkhāramossaji;
pathavī sampakampittha, medanī jalamekhalā.
58. “Otataṃ vitthataṃ [otataṃ vitataṃ (syā.)] mayhaṃ, suvicittavaṭaṃsakaṃ [sucicittaṃ papañcakaṃ (syā.)];
bhavanampi pakampittha, buddhassa āyusaṅkhaye.
59. “Tāso mayhaṃ samuppanno, bhavane sampakampite;
uppādo [uppāto (?)] Nu kimatthāya, āloko vipulo ahu.
60. “Vessavaṇo idhāgamma, nibbāpesi mahājanaṃ;
pāṇabhūte [pāṇabhutaṃ (syā.), pāṇabhūnaṃ (sī. ka.)] bhayaṃ natthi, ekaggā hotha saṃvutā [sagāravā (syā.)].
61. “Aho buddho aho dhammo, aho no satthu sampadā;
yasmiṃ uppajjamānamhi, pathavī [paṭhavī (sī. syā.)] sampakampati.
62. “Buddhānubhāvaṃ kittetvā, kappaṃ saggamhi modahaṃ;
avasesesu kappesu, kusalaṃ caritaṃ [karitaṃ (sī. syā.), kāritaṃ (ka.)] mayā.
63. “Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
64. “Ito cuddasakappamhi, rājā āsiṃ patāpavā;
samito nāma nāmena, cakkavattī mahabbalo.
65. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti;

buddhasaññakattherassāpadānaṃ sattamaṃ;