8. Maggasaññakatthera-apadānaṃ

66. “Padumuttarabuddhassa, sāvakā vanacārino;
vippanaṭṭhā brahāraññe, andhāva anusuyyare [anusuyare (sī.)].
67. “Anussaritvā sambuddhaṃ, padumuttaranāyakaṃ;
tassa te munino puttā, vippanaṭṭhā mahāvane.
68. “Bhavanā oruhitvāna, agamiṃ bhikkhusantikaṃ;
tesaṃ maggañca ācikkhiṃ, bhojanañca adāsahaṃ.
69. “Tena kammena dvipadinda, lokajeṭṭha narāsabha;
jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
70. “Sacakkhū nāma nāmena, dvādasa cakkavattino;
sattaratanasampannā, pañcakappasate ito.
71. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti;

maggasaññakattherassāpadānaṃ aṭṭhamaṃ;